विनियोगः
अस्य श्री रामरक्षा स्तोत्रस्य बुद्ध कौशिक ऋषिः, श्री सीता राम चन्द्रो देवता अनुष्टुप छंदः |
सीता शक्तिः श्री मान हनुमान किलकम, श्री सीतारामचंद्र प्रित्यर्थे रामरक्षा स्तोत्र जपे विनियोगः ||
अथध्यानमः
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्धासनस्यम् पीतम् वासो वसानम् नवकमल दलस्पर्धिनेत्रं प्रसन्नं |
वामांकारू ढ सीता मुख कमल मिलल्लोचानम् नीरदाभं नानालंकार दीप्तं दधतमुरु जटा मंडलम् रामचन्द्रम् ||
ध्यानम्
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् | एकैकमक्षरम् पुंसां महापातकनाशनं ||
ध्यात्वा नीलोत्पल श्यामम् रामं जीवलोचनं | जानकी लक्ष्मणोपेतम् जटा मुकुट मंडितम् ||
सासितुड धनुर्वानपाणीम् नक्तं चरान्तकम् | स्वलीलया जगन्नातुम विर्भूतमजम् विभुं ||
रामरक्षाम् पठेत प्राज्ञः पापध्नीं सर्वकामदाम् | शिरो मे राघवः पातु भालं दशरथात्मजः ||
कौशल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति | घ्राणम् पातु मखत्राता मुखम् सौमित्रि वत्सलः ||
जिह्वां विद्यानिधिः पातु कंठम् भरत वन्दितः | स्कन्धौ दिव्यायुधः पातु भुजौ भाग्नेश कार्मुकः ||
करौ सीतापतिः पातु हृदयम् जामादग्न्यजीतः | माध्यम पातु खरध्वंसी नाभिं जाग्बवदाश्रयः ||
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभु | उरु रघुतमः पातु रक्षः कुल विनाशकतः ||
जानुनी सेतुकृत पातु जंघे दशमुखान्तकः | पादौ विभूषणश्रीदः पातु रामाखिलम् वपुह ||
राम रक्षा स्त्रोत लिरिक्स पीडीएफ ।