Shri Ram Raksha Stotra Lyrics Pdf Download | राम रक्षा स्तोत्र

विनियोगः

अस्य श्री रामरक्षा स्तोत्रस्य बुद्ध कौशिक ऋषिः, श्री सीता राम चन्द्रो देवता अनुष्टुप छंदः |

सीता शक्तिः श्री मान हनुमान किलकम, श्री सीतारामचंद्र प्रित्यर्थे रामरक्षा स्तोत्र जपे विनियोगः ||

अथध्यानमः

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्धासनस्यम् पीतम् वासो वसानम् नवकमल दलस्पर्धिनेत्रं प्रसन्नं |

वामांकारू ढ सीता मुख कमल मिलल्लोचानम् नीरदाभं नानालंकार दीप्तं दधतमुरु जटा मंडलम् रामचन्द्रम् ||

ध्यानम्

चरितं रघुनाथस्य शतकोटि प्रविस्तरम् | एकैकमक्षरम् पुंसां महापातकनाशनं ||

ध्यात्वा नीलोत्पल श्यामम् रामं जीवलोचनं | जानकी लक्ष्मणोपेतम् जटा मुकुट मंडितम् ||

सासितुड धनुर्वानपाणीम् नक्तं चरान्तकम् | स्वलीलया जगन्नातुम विर्भूतमजम् विभुं ||

रामरक्षाम् पठेत प्राज्ञः पापध्नीं सर्वकामदाम् | शिरो मे राघवः पातु भालं दशरथात्मजः ||

कौशल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति | घ्राणम् पातु मखत्राता मुखम् सौमित्रि वत्सलः ||

जिह्वां विद्यानिधिः पातु कंठम् भरत वन्दितः | स्कन्धौ दिव्यायुधः पातु भुजौ भाग्नेश कार्मुकः ||

करौ सीतापतिः पातु हृदयम् जामादग्न्यजीतः | माध्यम पातु खरध्वंसी नाभिं जाग्बवदाश्रयः ||

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभु | उरु रघुतमः पातु रक्षः कुल विनाशकतः ||

जानुनी सेतुकृत पातु जंघे दशमुखान्तकः | पादौ विभूषणश्रीदः पातु रामाखिलम् वपुह ||

राम रक्षा स्त्रोत लिरिक्स पीडीएफ ।

Leave a Comment