The Power of Ram Raksha Stotra In Hindi PDF | राम रक्षा स्तोत्र PDF

Ram Raksha Stotra in hindi PDF is a revered hymn in Sanskrit, dedicated to Lord Rama, the seventh avatar of the Hindu deity Vishnu. Composed by the sage Budha Kaushika during the Vedic era, it serves as a divine shield for devotees seeking protection. With forty verses extolling Lord Rama’s virtues, valor, and righteousness, it is recited daily or during challenging times, invoking divine intervention.

Ram Raksha Stotra in Hindi PDF:

Believers hold that chanting the Ram Raksha Stotra in Hindi PDF not only shields against physical harm and misfortunes but also cleanses the mind and soul, fostering inner peace. It is viewed as a potent tool for healing ailments and overcoming life’s obstacles.

Throughout history, the stotra has retained its significance, embraced for its profound verses and the sense of security it instills in practitioners. As part of Hindu spiritual practices, it holds a sacred place, offering solace and divine protection to those who seek it earnestly.

Ram raksha stotra lyrics

विनियोगः

अस्य श्री रामरक्षा स्तोत्रस्य बुद्ध कौशिक ऋषिः, श्री सीता राम चन्द्रो देवता अनुष्टुप छंदः |

सीता शक्तिः श्री मान हनुमान किलकम, श्री सीतारामचंद्र प्रित्यर्थे रामरक्षा स्तोत्र जपे विनियोगः ||

Ram raksha stotra pdf

अथध्यानमः

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्धासनस्यम् पीतम् वासो वसानम् नवकमल दलस्पर्धिनेत्रं प्रसन्नं |

वामांकारू ढ सीता मुख कमल मिलल्लोचानम् नीरदाभं नानालंकार दीप्तं दधतमुरु जटा मंडलम् रामचन्द्रम् ||

ध्यानम्

Ram Raksha Stotra

चरितं रघुनाथस्य शतकोटि प्रविस्तरम् | एकैकमक्षरम् पुंसां महापातकनाशनं ||

ध्यात्वा नीलोत्पल श्यामम् रामं जीवलोचनं | जानकी लक्ष्मणोपेतम् जटा मुकुट मंडितम् ||

सासितुड धनुर्वानपाणीम् नक्तं चरान्तकम् | स्वलीलया जगन्नातुम विर्भूतमजम् विभुं ||

रामरक्षाम् पठेत प्राज्ञः पापध्नीं सर्वकामदाम् | शिरो मे राघवः पातु भालं दशरथात्मजः ||

कौशल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति | घ्राणम् पातु मखत्राता मुखम् सौमित्रि वत्सलः ||

जिह्वां विद्यानिधिः पातु कंठम् भरत वन्दितः | स्कन्धौ दिव्यायुधः पातु भुजौ भाग्नेश कार्मुकः ||

करौ सीतापतिः पातु हृदयम् जामादग्न्यजीतः | माध्यम पातु खरध्वंसी नाभिं जाग्बवदाश्रयः ||

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभु | उरु रघुतमः पातु रक्षः कुल विनाशकतः ||

जानुनी सेतुकृत पातु जंघे दशमुखान्तकः | पादौ विभूषणश्रीदः पातु रामाखिलम् वपुह ||

राम रक्षा स्त्रोत लिरिक्स पीडीएफ ।

Spread the love

Leave a Comment