Ya Devi Sarva Bhuteshu Lyrics In Hindi Pdf | English Mantra

Ya Devi Sarva Bhuteshu Lyrics In Hindi Pdf को डाउनलोड करने के लिए नीचे दिए गये लिंक से डाउनलोड कर सकते है |

ya-devi-sarva-bhuteshu-lyrics-in-hindi-pdf

Ya devi sarva bhuteshu mantra दुर्गा जी का एक प्रसिद्ध मंत्र है जो की विशेष रूप से नवरात्री में इसका पाठ किया जाता है | इसके साथ-साथ माँ दुर्गा चालीसा का पाठ भी ९ दिनों तक बड़े ही श्रद्धा के साथ लोग करते हैं |

Download Ya Devi Sarva Bhuteshu Lyrics In Hindi Pdf

Ya Devi Sarva Bhuteshu Lyrics In Hindi Pdf:

या देवी सर्व भूतेषु विष्णुमायेति शब्दिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१||

या देवी सर्व भूतेषु चेतनेत्य भिधीयते |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||२||

या देवी सर्व भूतेषु बुद्धिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||३||

या देवी सर्व भूतेषु निद्रारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||४||

या देवी सर्व भूतेषु क्षुद्धारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||५||

या देवी सर्व भूतेषु छायारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||६||

या देवी सर्व भूतेषु शक्तिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||७||

या देवी सर्व भूतेषु तृष्णारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||८||

या देवी सर्व भूतेषु क्षान्तिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||९||

या देवी सर्व भूतेषु जातिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१०||

या देवी सर्व भूतेषु लज्जारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||११||

या देवी सर्व भूतेषु शांतिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१२||

या देवी सर्व भूतेषु श्रद्धारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१३||

या देवी सर्व भूतेषु कांतिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१४||

या देवी सर्व भूतेषु लक्ष्मीरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१५||

या देवी सर्व भूतेषु वृतत्तिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१६||

या देवी सर्व स्मृतिभूतेषु रूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१७||

या देवी सर्व भूतेषु दयारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१८||

या देवी सर्व भूतेषु बुद्धिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१९||

या देवी सर्व भूतेषु तुष्टिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||२०||

या देवी सर्व भूतेषु मातृरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||२१||

या देवी सर्व भूतेषु भ्रान्तिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||२२||

या देवी सर्व भूतेषु बुद्धिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||२३||

इन्द्रियाणा मधिष्ठात्री भूतानाम् चाखिलेषु |

या भूतेषु सततम् तस्यै व्याप्तिदेव्यो नमो नमः ||24||

चितिरूपेण या कृत्सनम एतत व्याप्य स्थितः जगत |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||25||

Ya devi Sarva Bhuteshu Lyrics in English Pdf:

Ya devi sarva bhuteshu vishanumaayeti shabdita | namastasyai namastasyai namastasyai namo namah |1|

Ya devi sarva bhuteshu chetanetya bhidhiyate | namastasyai namastasyai namastasyai namo namah |2|

Ya devi sarva bhuteshu buddhirupen sansthita | namastasyai namastasyai namastasyai namo namah |3|

Ya devi sarva bhuteshu nidrarupen sansthita | namastasyai namastasyai namastasyai namo namah |4|

Ya devi sarva bhuteshu kshuddhaarupen sansthita | namastasyai namastasyai namastasyai namo namah |5|

Ya devi sarva bhuteshu chhayarupen sansthita | namastasyai namastasyai namastasyai namo namah |6|

Ya devi sarva bhuteshu shaktirupen sansthita | namastasyai namastasyai namastasyai namo namah |7|

Ya devi sarva bhuteshu trishanarupen sansthita | namastasyai namastasyai namastasyai namo namah |8|

Ya devi sarva bhuteshu kshaantirupen sansthita | namastasyai namastasyai namastasyai namo namah |9|

Ya devi sarva bhuteshu jaatirupen sansthita | namastasyai namastasyai namastasyai namo namah |10|

Ya devi sarva bhuteshu lajjaarupen sansthita | namastasyai namastasyai namastasyai namo namah |11|

Ya devi sarva bhuteshu shaantirupen sansthita | namastasyai namastasyai namastasyai namo namah |12|

Ya devi sarva bhuteshu shraddhaarupen sansthita | namastasyai namastasyai namastasyai namo namah |13|

Ya devi sarva bhuteshu kaantirupen sansthita | namastasyai namastasyai namastasyai namo namah |14|

Ya devi sarva bhuteshu lakshmirupen sansthita | namastasyai namastasyai namastasyai namo namah |15|

Ya devi sarva bhuteshu vritattirupen sansthita | namastasyai namastasyai namastasyai namo namah |16|

Ya devi sarva bhuteshu smritirupen sansthita | namastasyai namastasyai namastasyai namo namah |17|

Ya devi sarva bhuteshu dayaarupen sansthita | namastasyai namastasyai namastasyai namo namah |18|

Ya devi sarva bhuteshu buddhirupen sansthita | namastasyai namastasyai namastasyai namo namah |19|

Ya devi sarva bhuteshu tushtirupen sansthita | namastasyai namastasyai namastasyai namo namah |20|

Ya devi sarva bhuteshu maatrirupen sansthita | namastasyai namastasyai namastasyai namo namah |21|

Ya devi sarva bhuteshu bhrantirupen sansthita | namastasyai namastasyai namastasyai namo namah |22|

Ya devi sarva bhuteshu Buddhirupen sansthita | namastasyai namastasyai namastasyai namo namah |23|

Indriyaana madhishthaatri bhootanaam chaakhileshu ya bhuteshu satatam  tasyai vyaaptidevyai namo namah |24|

Chitrupen ya kritsanam etat vyaapy sthitah jagat |  namastasyai namastasyai namastasyai namo namah |25|

Ya Devi Sarva Bhuteshu Lyrics In English Pdf Download

Leave a Comment