Ya Devi Sarva Bhuteshu Lyrics In Hindi Pdf | या देवी सर्वभूतेषु

Ya Devi Sarva Bhuteshu Lyrics In Hindi Pdf को डाउनलोड करने के लिए नीचे दिए गये लिंक से डाउनलोड कर सकते है |

Ya Devi Sarva Bhuteshu Lyrics In Hindi PDF

Ya devi sarva bhuteshu mantra दुर्गा जी का एक प्रसिद्ध मंत्र है जो की विशेष रूप से नवरात्री में इसका पाठ किया जाता है | इसके साथ-साथ माँ दुर्गा चालीसा का पाठ भी 9 दिनों तक बड़े ही श्रद्धा के साथ लोग करते हैं | तथा या देवी सर्वभूतेषु मंत्र pdf को डाउनलोड करके आसानी से 9 दिनों तक नियमित पाठ करते हैं और इसका लाभ उठाते हैं।

Download Ya Devi Sarva Bhuteshu Lyrics In Hindi Pdf

Ya Devi Sarva Bhuteshu Lyrics In Hindi Pdf:

या देवी सर्व भूतेषु विष्णुमायेति शब्दिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१||

या देवी सर्व भूतेषु चेतनेत्य भिधीयते |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||२||

या देवी सर्व भूतेषु बुद्धिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||३||

या देवी सर्व भूतेषु निद्रारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||४||

या देवी सर्व भूतेषु क्षुद्धारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||५||

या देवी सर्व भूतेषु छायारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||६||

या देवी सर्व भूतेषु शक्तिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||७||

या देवी सर्व भूतेषु तृष्णारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||८||

या देवी सर्व भूतेषु क्षान्तिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||९||

या देवी सर्व भूतेषु जातिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१०||

या देवी सर्व भूतेषु लज्जारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||११||

या देवी सर्व भूतेषु शांतिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१२||

या देवी सर्व भूतेषु श्रद्धारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१३||

या देवी सर्व भूतेषु कांतिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१४||

या देवी सर्व भूतेषु लक्ष्मीरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१५||

या देवी सर्व भूतेषु वृतत्तिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१६||

या देवी सर्व स्मृतिभूतेषु रूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१७||

या देवी सर्व भूतेषु दयारूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१८||

या देवी सर्व भूतेषु बुद्धिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||१९||

या देवी सर्व भूतेषु तुष्टिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||२०||

या देवी सर्व भूतेषु मातृरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||२१||

या देवी सर्व भूतेषु भ्रान्तिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||२२||

या देवी सर्व भूतेषु बुद्धिरूपेण संस्थिता |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||२३||

इन्द्रियाणा मधिष्ठात्री भूतानाम् चाखिलेषु |

या भूतेषु सततम् तस्यै व्याप्तिदेव्यो नमो नमः ||24||

चितिरूपेण या कृत्सनम एतत व्याप्य स्थितः जगत |

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ||25||

Ya devi Sarva Bhuteshu Lyrics in English Pdf:

Ya devi sarva bhuteshu vishanumaayeti shabdita | namastasyai namastasyai namastasyai namo namah |1|

Ya devi sarva bhuteshu chetanetya bhidhiyate | namastasyai namastasyai namastasyai namo namah |2|

Ya devi sarva bhuteshu buddhirupen sansthita | namastasyai namastasyai namastasyai namo namah |3|

Ya devi sarva bhuteshu nidrarupen sansthita | namastasyai namastasyai namastasyai namo namah |4|

Ya devi sarva bhuteshu kshuddhaarupen sansthita | namastasyai namastasyai namastasyai namo namah |5|

Ya devi sarva bhuteshu chhayarupen sansthita | namastasyai namastasyai namastasyai namo namah |6|

Ya devi sarva bhuteshu shaktirupen sansthita | namastasyai namastasyai namastasyai namo namah |7|

Ya devi sarva bhuteshu trishanarupen sansthita | namastasyai namastasyai namastasyai namo namah |8|

Ya devi sarva bhuteshu kshaantirupen sansthita | namastasyai namastasyai namastasyai namo namah |9|

Ya devi sarva bhuteshu jaatirupen sansthita | namastasyai namastasyai namastasyai namo namah |10|

Ya devi sarva bhuteshu lajjaarupen sansthita | namastasyai namastasyai namastasyai namo namah |11|

Ya devi sarva bhuteshu shaantirupen sansthita | namastasyai namastasyai namastasyai namo namah |12|

Ya devi sarva bhuteshu shraddhaarupen sansthita | namastasyai namastasyai namastasyai namo namah |13|

Ya devi sarva bhuteshu kaantirupen sansthita | namastasyai namastasyai namastasyai namo namah |14|

Ya devi sarva bhuteshu lakshmirupen sansthita | namastasyai namastasyai namastasyai namo namah |15|

Ya devi sarva bhuteshu vritattirupen sansthita | namastasyai namastasyai namastasyai namo namah |16|

Ya devi sarva bhuteshu smritirupen sansthita | namastasyai namastasyai namastasyai namo namah |17|

Ya devi sarva bhuteshu dayaarupen sansthita | namastasyai namastasyai namastasyai namo namah |18|

Ya devi sarva bhuteshu buddhirupen sansthita | namastasyai namastasyai namastasyai namo namah |19|

Ya devi sarva bhuteshu tushtirupen sansthita | namastasyai namastasyai namastasyai namo namah |20|

Ya devi sarva bhuteshu maatrirupen sansthita | namastasyai namastasyai namastasyai namo namah |21|

Ya devi sarva bhuteshu bhrantirupen sansthita | namastasyai namastasyai namastasyai namo namah |22|

Ya devi sarva bhuteshu Buddhirupen sansthita | namastasyai namastasyai namastasyai namo namah |23|

Indriyaana madhishthaatri bhootanaam chaakhileshu ya bhuteshu satatam tasyai vyaaptidevyai namo namah |24|

Chitrupen ya kritsanam etat vyaapy sthitah jagat | namastasyai namastasyai namastasyai namo namah |25|

Ya Devi Sarva Bhuteshu Lyrics In English Pdf Download

Spread the love

Leave a Comment